Declension table of ?saptadhātuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadhātu | saptadhātunī | saptadhātūni |
Vocative | saptadhātu | saptadhātunī | saptadhātūni |
Accusative | saptadhātu | saptadhātunī | saptadhātūni |
Instrumental | saptadhātunā | saptadhātubhyām | saptadhātubhiḥ |
Dative | saptadhātune | saptadhātubhyām | saptadhātubhyaḥ |
Ablative | saptadhātunaḥ | saptadhātubhyām | saptadhātubhyaḥ |
Genitive | saptadhātunaḥ | saptadhātunoḥ | saptadhātūnām |
Locative | saptadhātuni | saptadhātunoḥ | saptadhātuṣu |