Declension table of ?saptadhārātīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadhārātīrtham | saptadhārātīrthe | saptadhārātīrthāni |
Vocative | saptadhārātīrtha | saptadhārātīrthe | saptadhārātīrthāni |
Accusative | saptadhārātīrtham | saptadhārātīrthe | saptadhārātīrthāni |
Instrumental | saptadhārātīrthena | saptadhārātīrthābhyām | saptadhārātīrthaiḥ |
Dative | saptadhārātīrthāya | saptadhārātīrthābhyām | saptadhārātīrthebhyaḥ |
Ablative | saptadhārātīrthāt | saptadhārātīrthābhyām | saptadhārātīrthebhyaḥ |
Genitive | saptadhārātīrthasya | saptadhārātīrthayoḥ | saptadhārātīrthānām |
Locative | saptadhārātīrthe | saptadhārātīrthayoḥ | saptadhārātīrtheṣu |