Declension table of ?saptadhārātīrtha

Deva

NeuterSingularDualPlural
Nominativesaptadhārātīrtham saptadhārātīrthe saptadhārātīrthāni
Vocativesaptadhārātīrtha saptadhārātīrthe saptadhārātīrthāni
Accusativesaptadhārātīrtham saptadhārātīrthe saptadhārātīrthāni
Instrumentalsaptadhārātīrthena saptadhārātīrthābhyām saptadhārātīrthaiḥ
Dativesaptadhārātīrthāya saptadhārātīrthābhyām saptadhārātīrthebhyaḥ
Ablativesaptadhārātīrthāt saptadhārātīrthābhyām saptadhārātīrthebhyaḥ
Genitivesaptadhārātīrthasya saptadhārātīrthayoḥ saptadhārātīrthānām
Locativesaptadhārātīrthe saptadhārātīrthayoḥ saptadhārātīrtheṣu

Compound saptadhārātīrtha -

Adverb -saptadhārātīrtham -saptadhārātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria