Declension table of ?saptabhūmaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptabhūmam | saptabhūme | saptabhūmāni |
Vocative | saptabhūma | saptabhūme | saptabhūmāni |
Accusative | saptabhūmam | saptabhūme | saptabhūmāni |
Instrumental | saptabhūmena | saptabhūmābhyām | saptabhūmaiḥ |
Dative | saptabhūmāya | saptabhūmābhyām | saptabhūmebhyaḥ |
Ablative | saptabhūmāt | saptabhūmābhyām | saptabhūmebhyaḥ |
Genitive | saptabhūmasya | saptabhūmayoḥ | saptabhūmānām |
Locative | saptabhūme | saptabhūmayoḥ | saptabhūmeṣu |