Declension table of ?saptārṇavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptārṇavam | saptārṇave | saptārṇavāni |
Vocative | saptārṇava | saptārṇave | saptārṇavāni |
Accusative | saptārṇavam | saptārṇave | saptārṇavāni |
Instrumental | saptārṇavena | saptārṇavābhyām | saptārṇavaiḥ |
Dative | saptārṇavāya | saptārṇavābhyām | saptārṇavebhyaḥ |
Ablative | saptārṇavāt | saptārṇavābhyām | saptārṇavebhyaḥ |
Genitive | saptārṇavasya | saptārṇavayoḥ | saptārṇavānām |
Locative | saptārṇave | saptārṇavayoḥ | saptārṇaveṣu |