Declension table of ?saparvataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saparvatam | saparvate | saparvatāni |
Vocative | saparvata | saparvate | saparvatāni |
Accusative | saparvatam | saparvate | saparvatāni |
Instrumental | saparvatena | saparvatābhyām | saparvataiḥ |
Dative | saparvatāya | saparvatābhyām | saparvatebhyaḥ |
Ablative | saparvatāt | saparvatābhyām | saparvatebhyaḥ |
Genitive | saparvatasya | saparvatayoḥ | saparvatānām |
Locative | saparvate | saparvatayoḥ | saparvateṣu |