Declension table of ?sapariṣatkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapariṣatkam | sapariṣatke | sapariṣatkāni |
Vocative | sapariṣatka | sapariṣatke | sapariṣatkāni |
Accusative | sapariṣatkam | sapariṣatke | sapariṣatkāni |
Instrumental | sapariṣatkena | sapariṣatkābhyām | sapariṣatkaiḥ |
Dative | sapariṣatkāya | sapariṣatkābhyām | sapariṣatkebhyaḥ |
Ablative | sapariṣatkāt | sapariṣatkābhyām | sapariṣatkebhyaḥ |
Genitive | sapariṣatkasya | sapariṣatkayoḥ | sapariṣatkānām |
Locative | sapariṣatke | sapariṣatkayoḥ | sapariṣatkeṣu |