Declension table of ?sanatkumāropapurāṇa

Deva

NeuterSingularDualPlural
Nominativesanatkumāropapurāṇam sanatkumāropapurāṇe sanatkumāropapurāṇāni
Vocativesanatkumāropapurāṇa sanatkumāropapurāṇe sanatkumāropapurāṇāni
Accusativesanatkumāropapurāṇam sanatkumāropapurāṇe sanatkumāropapurāṇāni
Instrumentalsanatkumāropapurāṇena sanatkumāropapurāṇābhyām sanatkumāropapurāṇaiḥ
Dativesanatkumāropapurāṇāya sanatkumāropapurāṇābhyām sanatkumāropapurāṇebhyaḥ
Ablativesanatkumāropapurāṇāt sanatkumāropapurāṇābhyām sanatkumāropapurāṇebhyaḥ
Genitivesanatkumāropapurāṇasya sanatkumāropapurāṇayoḥ sanatkumāropapurāṇānām
Locativesanatkumāropapurāṇe sanatkumāropapurāṇayoḥ sanatkumāropapurāṇeṣu

Compound sanatkumāropapurāṇa -

Adverb -sanatkumāropapurāṇam -sanatkumāropapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria