Declension table of ?samutkruṣṭa

Deva

NeuterSingularDualPlural
Nominativesamutkruṣṭam samutkruṣṭe samutkruṣṭāni
Vocativesamutkruṣṭa samutkruṣṭe samutkruṣṭāni
Accusativesamutkruṣṭam samutkruṣṭe samutkruṣṭāni
Instrumentalsamutkruṣṭena samutkruṣṭābhyām samutkruṣṭaiḥ
Dativesamutkruṣṭāya samutkruṣṭābhyām samutkruṣṭebhyaḥ
Ablativesamutkruṣṭāt samutkruṣṭābhyām samutkruṣṭebhyaḥ
Genitivesamutkruṣṭasya samutkruṣṭayoḥ samutkruṣṭānām
Locativesamutkruṣṭe samutkruṣṭayoḥ samutkruṣṭeṣu

Compound samutkruṣṭa -

Adverb -samutkruṣṭam -samutkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria