Declension table of ?samutkṣepaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samutkṣepaṇam | samutkṣepaṇe | samutkṣepaṇāni |
Vocative | samutkṣepaṇa | samutkṣepaṇe | samutkṣepaṇāni |
Accusative | samutkṣepaṇam | samutkṣepaṇe | samutkṣepaṇāni |
Instrumental | samutkṣepaṇena | samutkṣepaṇābhyām | samutkṣepaṇaiḥ |
Dative | samutkṣepaṇāya | samutkṣepaṇābhyām | samutkṣepaṇebhyaḥ |
Ablative | samutkṣepaṇāt | samutkṣepaṇābhyām | samutkṣepaṇebhyaḥ |
Genitive | samutkṣepaṇasya | samutkṣepaṇayoḥ | samutkṣepaṇānām |
Locative | samutkṣepaṇe | samutkṣepaṇayoḥ | samutkṣepaṇeṣu |