Declension table of ?samupakḷpta

Deva

NeuterSingularDualPlural
Nominativesamupakḷptam samupakḷpte samupakḷptāni
Vocativesamupakḷpta samupakḷpte samupakḷptāni
Accusativesamupakḷptam samupakḷpte samupakḷptāni
Instrumentalsamupakḷptena samupakḷptābhyām samupakḷptaiḥ
Dativesamupakḷptāya samupakḷptābhyām samupakḷptebhyaḥ
Ablativesamupakḷptāt samupakḷptābhyām samupakḷptebhyaḥ
Genitivesamupakḷptasya samupakḷptayoḥ samupakḷptānām
Locativesamupakḷpte samupakḷptayoḥ samupakḷpteṣu

Compound samupakḷpta -

Adverb -samupakḷptam -samupakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria