Declension table of ?samupāyukta

Deva

NeuterSingularDualPlural
Nominativesamupāyuktam samupāyukte samupāyuktāni
Vocativesamupāyukta samupāyukte samupāyuktāni
Accusativesamupāyuktam samupāyukte samupāyuktāni
Instrumentalsamupāyuktena samupāyuktābhyām samupāyuktaiḥ
Dativesamupāyuktāya samupāyuktābhyām samupāyuktebhyaḥ
Ablativesamupāyuktāt samupāyuktābhyām samupāyuktebhyaḥ
Genitivesamupāyuktasya samupāyuktayoḥ samupāyuktānām
Locativesamupāyukte samupāyuktayoḥ samupāyukteṣu

Compound samupāyukta -

Adverb -samupāyuktam -samupāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria