Declension table of ?samukṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamukṣaṇam samukṣaṇe samukṣaṇāni
Vocativesamukṣaṇa samukṣaṇe samukṣaṇāni
Accusativesamukṣaṇam samukṣaṇe samukṣaṇāni
Instrumentalsamukṣaṇena samukṣaṇābhyām samukṣaṇaiḥ
Dativesamukṣaṇāya samukṣaṇābhyām samukṣaṇebhyaḥ
Ablativesamukṣaṇāt samukṣaṇābhyām samukṣaṇebhyaḥ
Genitivesamukṣaṇasya samukṣaṇayoḥ samukṣaṇānām
Locativesamukṣaṇe samukṣaṇayoḥ samukṣaṇeṣu

Compound samukṣaṇa -

Adverb -samukṣaṇam -samukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria