Declension table of ?samukṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samukṣaṇam | samukṣaṇe | samukṣaṇāni |
Vocative | samukṣaṇa | samukṣaṇe | samukṣaṇāni |
Accusative | samukṣaṇam | samukṣaṇe | samukṣaṇāni |
Instrumental | samukṣaṇena | samukṣaṇābhyām | samukṣaṇaiḥ |
Dative | samukṣaṇāya | samukṣaṇābhyām | samukṣaṇebhyaḥ |
Ablative | samukṣaṇāt | samukṣaṇābhyām | samukṣaṇebhyaḥ |
Genitive | samukṣaṇasya | samukṣaṇayoḥ | samukṣaṇānām |
Locative | samukṣaṇe | samukṣaṇayoḥ | samukṣaṇeṣu |