Declension table of ?samucchinnavāsanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samucchinnavāsanam | samucchinnavāsane | samucchinnavāsanāni |
Vocative | samucchinnavāsana | samucchinnavāsane | samucchinnavāsanāni |
Accusative | samucchinnavāsanam | samucchinnavāsane | samucchinnavāsanāni |
Instrumental | samucchinnavāsanena | samucchinnavāsanābhyām | samucchinnavāsanaiḥ |
Dative | samucchinnavāsanāya | samucchinnavāsanābhyām | samucchinnavāsanebhyaḥ |
Ablative | samucchinnavāsanāt | samucchinnavāsanābhyām | samucchinnavāsanebhyaḥ |
Genitive | samucchinnavāsanasya | samucchinnavāsanayoḥ | samucchinnavāsanānām |
Locative | samucchinnavāsane | samucchinnavāsanayoḥ | samucchinnavāsaneṣu |