Declension table of ?sampūrṇapucchaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampūrṇapuccham | sampūrṇapucche | sampūrṇapucchāni |
Vocative | sampūrṇapuccha | sampūrṇapucche | sampūrṇapucchāni |
Accusative | sampūrṇapuccham | sampūrṇapucche | sampūrṇapucchāni |
Instrumental | sampūrṇapucchena | sampūrṇapucchābhyām | sampūrṇapucchaiḥ |
Dative | sampūrṇapucchāya | sampūrṇapucchābhyām | sampūrṇapucchebhyaḥ |
Ablative | sampūrṇapucchāt | sampūrṇapucchābhyām | sampūrṇapucchebhyaḥ |
Genitive | sampūrṇapucchasya | sampūrṇapucchayoḥ | sampūrṇapucchānām |
Locative | sampūrṇapucche | sampūrṇapucchayoḥ | sampūrṇapuccheṣu |