Declension table of ?sampūrṇapuccha

Deva

NeuterSingularDualPlural
Nominativesampūrṇapuccham sampūrṇapucche sampūrṇapucchāni
Vocativesampūrṇapuccha sampūrṇapucche sampūrṇapucchāni
Accusativesampūrṇapuccham sampūrṇapucche sampūrṇapucchāni
Instrumentalsampūrṇapucchena sampūrṇapucchābhyām sampūrṇapucchaiḥ
Dativesampūrṇapucchāya sampūrṇapucchābhyām sampūrṇapucchebhyaḥ
Ablativesampūrṇapucchāt sampūrṇapucchābhyām sampūrṇapucchebhyaḥ
Genitivesampūrṇapucchasya sampūrṇapucchayoḥ sampūrṇapucchānām
Locativesampūrṇapucche sampūrṇapucchayoḥ sampūrṇapuccheṣu

Compound sampūrṇapuccha -

Adverb -sampūrṇapuccham -sampūrṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria