Declension table of ?sampradhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradhānam | sampradhāne | sampradhānāni |
Vocative | sampradhāna | sampradhāne | sampradhānāni |
Accusative | sampradhānam | sampradhāne | sampradhānāni |
Instrumental | sampradhānena | sampradhānābhyām | sampradhānaiḥ |
Dative | sampradhānāya | sampradhānābhyām | sampradhānebhyaḥ |
Ablative | sampradhānāt | sampradhānābhyām | sampradhānebhyaḥ |
Genitive | sampradhānasya | sampradhānayoḥ | sampradhānānām |
Locative | sampradhāne | sampradhānayoḥ | sampradhāneṣu |