Declension table of ?sampraṇuditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraṇuditam | sampraṇudite | sampraṇuditāni |
Vocative | sampraṇudita | sampraṇudite | sampraṇuditāni |
Accusative | sampraṇuditam | sampraṇudite | sampraṇuditāni |
Instrumental | sampraṇuditena | sampraṇuditābhyām | sampraṇuditaiḥ |
Dative | sampraṇuditāya | sampraṇuditābhyām | sampraṇuditebhyaḥ |
Ablative | sampraṇuditāt | sampraṇuditābhyām | sampraṇuditebhyaḥ |
Genitive | sampraṇuditasya | sampraṇuditayoḥ | sampraṇuditānām |
Locative | sampraṇudite | sampraṇuditayoḥ | sampraṇuditeṣu |