Declension table of ?sampavana

Deva

NeuterSingularDualPlural
Nominativesampavanam sampavane sampavanāni
Vocativesampavana sampavane sampavanāni
Accusativesampavanam sampavane sampavanāni
Instrumentalsampavanena sampavanābhyām sampavanaiḥ
Dativesampavanāya sampavanābhyām sampavanebhyaḥ
Ablativesampavanāt sampavanābhyām sampavanebhyaḥ
Genitivesampavanasya sampavanayoḥ sampavanānām
Locativesampavane sampavanayoḥ sampavaneṣu

Compound sampavana -

Adverb -sampavanam -sampavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria