Declension table of ?sampannatamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampannatamam | sampannatame | sampannatamāni |
Vocative | sampannatama | sampannatame | sampannatamāni |
Accusative | sampannatamam | sampannatame | sampannatamāni |
Instrumental | sampannatamena | sampannatamābhyām | sampannatamaiḥ |
Dative | sampannatamāya | sampannatamābhyām | sampannatamebhyaḥ |
Ablative | sampannatamāt | sampannatamābhyām | sampannatamebhyaḥ |
Genitive | sampannatamasya | sampannatamayoḥ | sampannatamānām |
Locative | sampannatame | sampannatamayoḥ | sampannatameṣu |