Declension table of ?samīralakṣmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samīralakṣma | samīralakṣmaṇī | samīralakṣmāṇi |
Vocative | samīralakṣman samīralakṣma | samīralakṣmaṇī | samīralakṣmāṇi |
Accusative | samīralakṣma | samīralakṣmaṇī | samīralakṣmāṇi |
Instrumental | samīralakṣmaṇā | samīralakṣmabhyām | samīralakṣmabhiḥ |
Dative | samīralakṣmaṇe | samīralakṣmabhyām | samīralakṣmabhyaḥ |
Ablative | samīralakṣmaṇaḥ | samīralakṣmabhyām | samīralakṣmabhyaḥ |
Genitive | samīralakṣmaṇaḥ | samīralakṣmaṇoḥ | samīralakṣmaṇām |
Locative | samīralakṣmaṇi | samīralakṣmaṇoḥ | samīralakṣmasu |