Declension table of ?samīpagamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samīpagamanam | samīpagamane | samīpagamanāni |
Vocative | samīpagamana | samīpagamane | samīpagamanāni |
Accusative | samīpagamanam | samīpagamane | samīpagamanāni |
Instrumental | samīpagamanena | samīpagamanābhyām | samīpagamanaiḥ |
Dative | samīpagamanāya | samīpagamanābhyām | samīpagamanebhyaḥ |
Ablative | samīpagamanāt | samīpagamanābhyām | samīpagamanebhyaḥ |
Genitive | samīpagamanasya | samīpagamanayoḥ | samīpagamanānām |
Locative | samīpagamane | samīpagamanayoḥ | samīpagamaneṣu |