Declension table of ?samāyataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāyatam | samāyate | samāyatāni |
Vocative | samāyata | samāyate | samāyatāni |
Accusative | samāyatam | samāyate | samāyatāni |
Instrumental | samāyatena | samāyatābhyām | samāyataiḥ |
Dative | samāyatāya | samāyatābhyām | samāyatebhyaḥ |
Ablative | samāyatāt | samāyatābhyām | samāyatebhyaḥ |
Genitive | samāyatasya | samāyatayoḥ | samāyatānām |
Locative | samāyate | samāyatayoḥ | samāyateṣu |