Declension table of ?samānabalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samānabalatvam | samānabalatve | samānabalatvāni |
Vocative | samānabalatva | samānabalatve | samānabalatvāni |
Accusative | samānabalatvam | samānabalatve | samānabalatvāni |
Instrumental | samānabalatvena | samānabalatvābhyām | samānabalatvaiḥ |
Dative | samānabalatvāya | samānabalatvābhyām | samānabalatvebhyaḥ |
Ablative | samānabalatvāt | samānabalatvābhyām | samānabalatvebhyaḥ |
Genitive | samānabalatvasya | samānabalatvayoḥ | samānabalatvānām |
Locative | samānabalatve | samānabalatvayoḥ | samānabalatveṣu |