Declension table of ?samādhānarūpakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samādhānarūpakam | samādhānarūpake | samādhānarūpakāṇi |
Vocative | samādhānarūpaka | samādhānarūpake | samādhānarūpakāṇi |
Accusative | samādhānarūpakam | samādhānarūpake | samādhānarūpakāṇi |
Instrumental | samādhānarūpakeṇa | samādhānarūpakābhyām | samādhānarūpakaiḥ |
Dative | samādhānarūpakāya | samādhānarūpakābhyām | samādhānarūpakebhyaḥ |
Ablative | samādhānarūpakāt | samādhānarūpakābhyām | samādhānarūpakebhyaḥ |
Genitive | samādhānarūpakasya | samādhānarūpakayoḥ | samādhānarūpakāṇām |
Locative | samādhānarūpake | samādhānarūpakayoḥ | samādhānarūpakeṣu |