Declension table of ?sakhitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sakhitvam | sakhitve | sakhitvāni |
Vocative | sakhitva | sakhitve | sakhitvāni |
Accusative | sakhitvam | sakhitve | sakhitvāni |
Instrumental | sakhitvena | sakhitvābhyām | sakhitvaiḥ |
Dative | sakhitvāya | sakhitvābhyām | sakhitvebhyaḥ |
Ablative | sakhitvāt | sakhitvābhyām | sakhitvebhyaḥ |
Genitive | sakhitvasya | sakhitvayoḥ | sakhitvānām |
Locative | sakhitve | sakhitvayoḥ | sakhitveṣu |