Declension table of ?saikṣava

Deva

NeuterSingularDualPlural
Nominativesaikṣavam saikṣave saikṣavāṇi
Vocativesaikṣava saikṣave saikṣavāṇi
Accusativesaikṣavam saikṣave saikṣavāṇi
Instrumentalsaikṣaveṇa saikṣavābhyām saikṣavaiḥ
Dativesaikṣavāya saikṣavābhyām saikṣavebhyaḥ
Ablativesaikṣavāt saikṣavābhyām saikṣavebhyaḥ
Genitivesaikṣavasya saikṣavayoḥ saikṣavāṇām
Locativesaikṣave saikṣavayoḥ saikṣaveṣu

Compound saikṣava -

Adverb -saikṣavam -saikṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria