Declension table of ?sadāśivāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesadāśivāṣṭakam sadāśivāṣṭake sadāśivāṣṭakāni
Vocativesadāśivāṣṭaka sadāśivāṣṭake sadāśivāṣṭakāni
Accusativesadāśivāṣṭakam sadāśivāṣṭake sadāśivāṣṭakāni
Instrumentalsadāśivāṣṭakena sadāśivāṣṭakābhyām sadāśivāṣṭakaiḥ
Dativesadāśivāṣṭakāya sadāśivāṣṭakābhyām sadāśivāṣṭakebhyaḥ
Ablativesadāśivāṣṭakāt sadāśivāṣṭakābhyām sadāśivāṣṭakebhyaḥ
Genitivesadāśivāṣṭakasya sadāśivāṣṭakayoḥ sadāśivāṣṭakānām
Locativesadāśivāṣṭake sadāśivāṣṭakayoḥ sadāśivāṣṭakeṣu

Compound sadāśivāṣṭaka -

Adverb -sadāśivāṣṭakam -sadāśivāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria