Declension table of ?sadāmarṣa

Deva

NeuterSingularDualPlural
Nominativesadāmarṣam sadāmarṣe sadāmarṣāṇi
Vocativesadāmarṣa sadāmarṣe sadāmarṣāṇi
Accusativesadāmarṣam sadāmarṣe sadāmarṣāṇi
Instrumentalsadāmarṣeṇa sadāmarṣābhyām sadāmarṣaiḥ
Dativesadāmarṣāya sadāmarṣābhyām sadāmarṣebhyaḥ
Ablativesadāmarṣāt sadāmarṣābhyām sadāmarṣebhyaḥ
Genitivesadāmarṣasya sadāmarṣayoḥ sadāmarṣāṇām
Locativesadāmarṣe sadāmarṣayoḥ sadāmarṣeṣu

Compound sadāmarṣa -

Adverb -sadāmarṣam -sadāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria