Declension table of ?sadṛkṣa

Deva

NeuterSingularDualPlural
Nominativesadṛkṣam sadṛkṣe sadṛkṣāṇi
Vocativesadṛkṣa sadṛkṣe sadṛkṣāṇi
Accusativesadṛkṣam sadṛkṣe sadṛkṣāṇi
Instrumentalsadṛkṣeṇa sadṛkṣābhyām sadṛkṣaiḥ
Dativesadṛkṣāya sadṛkṣābhyām sadṛkṣebhyaḥ
Ablativesadṛkṣāt sadṛkṣābhyām sadṛkṣebhyaḥ
Genitivesadṛkṣasya sadṛkṣayoḥ sadṛkṣāṇām
Locativesadṛkṣe sadṛkṣayoḥ sadṛkṣeṣu

Compound sadṛkṣa -

Adverb -sadṛkṣam -sadṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria