Declension table of ?sāyodbhiduraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāyodbhiduram | sāyodbhidure | sāyodbhidurāṇi |
Vocative | sāyodbhidura | sāyodbhidure | sāyodbhidurāṇi |
Accusative | sāyodbhiduram | sāyodbhidure | sāyodbhidurāṇi |
Instrumental | sāyodbhidureṇa | sāyodbhidurābhyām | sāyodbhiduraiḥ |
Dative | sāyodbhidurāya | sāyodbhidurābhyām | sāyodbhidurebhyaḥ |
Ablative | sāyodbhidurāt | sāyodbhidurābhyām | sāyodbhidurebhyaḥ |
Genitive | sāyodbhidurasya | sāyodbhidurayoḥ | sāyodbhidurāṇām |
Locative | sāyodbhidure | sāyodbhidurayoḥ | sāyodbhidureṣu |