Declension table of ?sāyandugdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāyandugdham | sāyandugdhe | sāyandugdhāni |
Vocative | sāyandugdha | sāyandugdhe | sāyandugdhāni |
Accusative | sāyandugdham | sāyandugdhe | sāyandugdhāni |
Instrumental | sāyandugdhena | sāyandugdhābhyām | sāyandugdhaiḥ |
Dative | sāyandugdhāya | sāyandugdhābhyām | sāyandugdhebhyaḥ |
Ablative | sāyandugdhāt | sāyandugdhābhyām | sāyandugdhebhyaḥ |
Genitive | sāyandugdhasya | sāyandugdhayoḥ | sāyandugdhānām |
Locative | sāyandugdhe | sāyandugdhayoḥ | sāyandugdheṣu |