Declension table of ?sārvabhautikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sārvabhautikam | sārvabhautike | sārvabhautikāni |
Vocative | sārvabhautika | sārvabhautike | sārvabhautikāni |
Accusative | sārvabhautikam | sārvabhautike | sārvabhautikāni |
Instrumental | sārvabhautikena | sārvabhautikābhyām | sārvabhautikaiḥ |
Dative | sārvabhautikāya | sārvabhautikābhyām | sārvabhautikebhyaḥ |
Ablative | sārvabhautikāt | sārvabhautikābhyām | sārvabhautikebhyaḥ |
Genitive | sārvabhautikasya | sārvabhautikayoḥ | sārvabhautikānām |
Locative | sārvabhautike | sārvabhautikayoḥ | sārvabhautikeṣu |