Declension table of ?saṃsthāpyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃsthāpyam | saṃsthāpye | saṃsthāpyāni |
Vocative | saṃsthāpya | saṃsthāpye | saṃsthāpyāni |
Accusative | saṃsthāpyam | saṃsthāpye | saṃsthāpyāni |
Instrumental | saṃsthāpyena | saṃsthāpyābhyām | saṃsthāpyaiḥ |
Dative | saṃsthāpyāya | saṃsthāpyābhyām | saṃsthāpyebhyaḥ |
Ablative | saṃsthāpyāt | saṃsthāpyābhyām | saṃsthāpyebhyaḥ |
Genitive | saṃsthāpyasya | saṃsthāpyayoḥ | saṃsthāpyānām |
Locative | saṃsthāpye | saṃsthāpyayoḥ | saṃsthāpyeṣu |