Declension table of sannivṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sannivṛttam | sannivṛtte | sannivṛttāni |
Vocative | sannivṛtta | sannivṛtte | sannivṛttāni |
Accusative | sannivṛttam | sannivṛtte | sannivṛttāni |
Instrumental | sannivṛttena | sannivṛttābhyām | sannivṛttaiḥ |
Dative | sannivṛttāya | sannivṛttābhyām | sannivṛttebhyaḥ |
Ablative | sannivṛttāt | sannivṛttābhyām | sannivṛttebhyaḥ |
Genitive | sannivṛttasya | sannivṛttayoḥ | sannivṛttānām |
Locative | sannivṛtte | sannivṛttayoḥ | sannivṛtteṣu |