Declension table of sañjīvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjīvanam | sañjīvane | sañjīvanāni |
Vocative | sañjīvana | sañjīvane | sañjīvanāni |
Accusative | sañjīvanam | sañjīvane | sañjīvanāni |
Instrumental | sañjīvanena | sañjīvanābhyām | sañjīvanaiḥ |
Dative | sañjīvanāya | sañjīvanābhyām | sañjīvanebhyaḥ |
Ablative | sañjīvanāt | sañjīvanābhyām | sañjīvanebhyaḥ |
Genitive | sañjīvanasya | sañjīvanayoḥ | sañjīvanānām |
Locative | sañjīvane | sañjīvanayoḥ | sañjīvaneṣu |