Declension table of ?sañjīvakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjīvakaraṇam | sañjīvakaraṇe | sañjīvakaraṇāni |
Vocative | sañjīvakaraṇa | sañjīvakaraṇe | sañjīvakaraṇāni |
Accusative | sañjīvakaraṇam | sañjīvakaraṇe | sañjīvakaraṇāni |
Instrumental | sañjīvakaraṇena | sañjīvakaraṇābhyām | sañjīvakaraṇaiḥ |
Dative | sañjīvakaraṇāya | sañjīvakaraṇābhyām | sañjīvakaraṇebhyaḥ |
Ablative | sañjīvakaraṇāt | sañjīvakaraṇābhyām | sañjīvakaraṇebhyaḥ |
Genitive | sañjīvakaraṇasya | sañjīvakaraṇayoḥ | sañjīvakaraṇānām |
Locative | sañjīvakaraṇe | sañjīvakaraṇayoḥ | sañjīvakaraṇeṣu |