Declension table of ?sañjātaviśrambhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjātaviśrambham | sañjātaviśrambhe | sañjātaviśrambhāṇi |
Vocative | sañjātaviśrambha | sañjātaviśrambhe | sañjātaviśrambhāṇi |
Accusative | sañjātaviśrambham | sañjātaviśrambhe | sañjātaviśrambhāṇi |
Instrumental | sañjātaviśrambheṇa | sañjātaviśrambhābhyām | sañjātaviśrambhaiḥ |
Dative | sañjātaviśrambhāya | sañjātaviśrambhābhyām | sañjātaviśrambhebhyaḥ |
Ablative | sañjātaviśrambhāt | sañjātaviśrambhābhyām | sañjātaviśrambhebhyaḥ |
Genitive | sañjātaviśrambhasya | sañjātaviśrambhayoḥ | sañjātaviśrambhāṇām |
Locative | sañjātaviśrambhe | sañjātaviśrambhayoḥ | sañjātaviśrambheṣu |