Declension table of ?saṅgaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgaraṇam saṅgaraṇe saṅgaraṇāni
Vocativesaṅgaraṇa saṅgaraṇe saṅgaraṇāni
Accusativesaṅgaraṇam saṅgaraṇe saṅgaraṇāni
Instrumentalsaṅgaraṇena saṅgaraṇābhyām saṅgaraṇaiḥ
Dativesaṅgaraṇāya saṅgaraṇābhyām saṅgaraṇebhyaḥ
Ablativesaṅgaraṇāt saṅgaraṇābhyām saṅgaraṇebhyaḥ
Genitivesaṅgaraṇasya saṅgaraṇayoḥ saṅgaraṇānām
Locativesaṅgaraṇe saṅgaraṇayoḥ saṅgaraṇeṣu

Compound saṅgaraṇa -

Adverb -saṅgaraṇam -saṅgaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria