Declension table of ?saṇḍīnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṇḍīnam | saṇḍīne | saṇḍīnāni |
Vocative | saṇḍīna | saṇḍīne | saṇḍīnāni |
Accusative | saṇḍīnam | saṇḍīne | saṇḍīnāni |
Instrumental | saṇḍīnena | saṇḍīnābhyām | saṇḍīnaiḥ |
Dative | saṇḍīnāya | saṇḍīnābhyām | saṇḍīnebhyaḥ |
Ablative | saṇḍīnāt | saṇḍīnābhyām | saṇḍīnebhyaḥ |
Genitive | saṇḍīnasya | saṇḍīnayoḥ | saṇḍīnānām |
Locative | saṇḍīne | saṇḍīnayoḥ | saṇḍīneṣu |