Declension table of ?sṛgālarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sṛgālarūpam | sṛgālarūpe | sṛgālarūpāṇi |
Vocative | sṛgālarūpa | sṛgālarūpe | sṛgālarūpāṇi |
Accusative | sṛgālarūpam | sṛgālarūpe | sṛgālarūpāṇi |
Instrumental | sṛgālarūpeṇa | sṛgālarūpābhyām | sṛgālarūpaiḥ |
Dative | sṛgālarūpāya | sṛgālarūpābhyām | sṛgālarūpebhyaḥ |
Ablative | sṛgālarūpāt | sṛgālarūpābhyām | sṛgālarūpebhyaḥ |
Genitive | sṛgālarūpasya | sṛgālarūpayoḥ | sṛgālarūpāṇām |
Locative | sṛgālarūpe | sṛgālarūpayoḥ | sṛgālarūpeṣu |