Declension table of ?rūkṣābhibhāṣin

Deva

NeuterSingularDualPlural
Nominativerūkṣābhibhāṣi rūkṣābhibhāṣiṇī rūkṣābhibhāṣīṇi
Vocativerūkṣābhibhāṣin rūkṣābhibhāṣi rūkṣābhibhāṣiṇī rūkṣābhibhāṣīṇi
Accusativerūkṣābhibhāṣi rūkṣābhibhāṣiṇī rūkṣābhibhāṣīṇi
Instrumentalrūkṣābhibhāṣiṇā rūkṣābhibhāṣibhyām rūkṣābhibhāṣibhiḥ
Dativerūkṣābhibhāṣiṇe rūkṣābhibhāṣibhyām rūkṣābhibhāṣibhyaḥ
Ablativerūkṣābhibhāṣiṇaḥ rūkṣābhibhāṣibhyām rūkṣābhibhāṣibhyaḥ
Genitiverūkṣābhibhāṣiṇaḥ rūkṣābhibhāṣiṇoḥ rūkṣābhibhāṣiṇām
Locativerūkṣābhibhāṣiṇi rūkṣābhibhāṣiṇoḥ rūkṣābhibhāṣiṣu

Compound rūkṣābhibhāṣi -

Adverb -rūkṣābhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria