Declension table of ?rudrakoṭimāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rudrakoṭimāhātmyam | rudrakoṭimāhātmye | rudrakoṭimāhātmyāni |
Vocative | rudrakoṭimāhātmya | rudrakoṭimāhātmye | rudrakoṭimāhātmyāni |
Accusative | rudrakoṭimāhātmyam | rudrakoṭimāhātmye | rudrakoṭimāhātmyāni |
Instrumental | rudrakoṭimāhātmyena | rudrakoṭimāhātmyābhyām | rudrakoṭimāhātmyaiḥ |
Dative | rudrakoṭimāhātmyāya | rudrakoṭimāhātmyābhyām | rudrakoṭimāhātmyebhyaḥ |
Ablative | rudrakoṭimāhātmyāt | rudrakoṭimāhātmyābhyām | rudrakoṭimāhātmyebhyaḥ |
Genitive | rudrakoṭimāhātmyasya | rudrakoṭimāhātmyayoḥ | rudrakoṭimāhātmyānām |
Locative | rudrakoṭimāhātmye | rudrakoṭimāhātmyayoḥ | rudrakoṭimāhātmyeṣu |