Declension table of ?rudradattīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rudradattīyam | rudradattīye | rudradattīyāni |
Vocative | rudradattīya | rudradattīye | rudradattīyāni |
Accusative | rudradattīyam | rudradattīye | rudradattīyāni |
Instrumental | rudradattīyena | rudradattīyābhyām | rudradattīyaiḥ |
Dative | rudradattīyāya | rudradattīyābhyām | rudradattīyebhyaḥ |
Ablative | rudradattīyāt | rudradattīyābhyām | rudradattīyebhyaḥ |
Genitive | rudradattīyasya | rudradattīyayoḥ | rudradattīyānām |
Locative | rudradattīye | rudradattīyayoḥ | rudradattīyeṣu |