Declension table of ?ruṣānvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ruṣānvitam | ruṣānvite | ruṣānvitāni |
Vocative | ruṣānvita | ruṣānvite | ruṣānvitāni |
Accusative | ruṣānvitam | ruṣānvite | ruṣānvitāni |
Instrumental | ruṣānvitena | ruṣānvitābhyām | ruṣānvitaiḥ |
Dative | ruṣānvitāya | ruṣānvitābhyām | ruṣānvitebhyaḥ |
Ablative | ruṣānvitāt | ruṣānvitābhyām | ruṣānvitebhyaḥ |
Genitive | ruṣānvitasya | ruṣānvitayoḥ | ruṣānvitānām |
Locative | ruṣānvite | ruṣānvitayoḥ | ruṣānviteṣu |