Declension table of ?rohiṇītapasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rohiṇītapaḥ | rohiṇītapasī | rohiṇītapāṃsi |
Vocative | rohiṇītapaḥ | rohiṇītapasī | rohiṇītapāṃsi |
Accusative | rohiṇītapaḥ | rohiṇītapasī | rohiṇītapāṃsi |
Instrumental | rohiṇītapasā | rohiṇītapobhyām | rohiṇītapobhiḥ |
Dative | rohiṇītapase | rohiṇītapobhyām | rohiṇītapobhyaḥ |
Ablative | rohiṇītapasaḥ | rohiṇītapobhyām | rohiṇītapobhyaḥ |
Genitive | rohiṇītapasaḥ | rohiṇītapasoḥ | rohiṇītapasām |
Locative | rohiṇītapasi | rohiṇītapasoḥ | rohiṇītapaḥsu |