Declension table of ?rogabhayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rogabhayam | rogabhaye | rogabhayāṇi |
Vocative | rogabhaya | rogabhaye | rogabhayāṇi |
Accusative | rogabhayam | rogabhaye | rogabhayāṇi |
Instrumental | rogabhayeṇa | rogabhayābhyām | rogabhayaiḥ |
Dative | rogabhayāya | rogabhayābhyām | rogabhayebhyaḥ |
Ablative | rogabhayāt | rogabhayābhyām | rogabhayebhyaḥ |
Genitive | rogabhayasya | rogabhayayoḥ | rogabhayāṇām |
Locative | rogabhaye | rogabhayayoḥ | rogabhayeṣu |