Declension table of ?roṣavāhaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | roṣavāhaṇam | roṣavāhaṇe | roṣavāhaṇāni |
Vocative | roṣavāhaṇa | roṣavāhaṇe | roṣavāhaṇāni |
Accusative | roṣavāhaṇam | roṣavāhaṇe | roṣavāhaṇāni |
Instrumental | roṣavāhaṇena | roṣavāhaṇābhyām | roṣavāhaṇaiḥ |
Dative | roṣavāhaṇāya | roṣavāhaṇābhyām | roṣavāhaṇebhyaḥ |
Ablative | roṣavāhaṇāt | roṣavāhaṇābhyām | roṣavāhaṇebhyaḥ |
Genitive | roṣavāhaṇasya | roṣavāhaṇayoḥ | roṣavāhaṇānām |
Locative | roṣavāhaṇe | roṣavāhaṇayoḥ | roṣavāhaṇeṣu |