Declension table of ?reṭṭamataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | reṭṭamatam | reṭṭamate | reṭṭamatāni |
Vocative | reṭṭamata | reṭṭamate | reṭṭamatāni |
Accusative | reṭṭamatam | reṭṭamate | reṭṭamatāni |
Instrumental | reṭṭamatena | reṭṭamatābhyām | reṭṭamataiḥ |
Dative | reṭṭamatāya | reṭṭamatābhyām | reṭṭamatebhyaḥ |
Ablative | reṭṭamatāt | reṭṭamatābhyām | reṭṭamatebhyaḥ |
Genitive | reṭṭamatasya | reṭṭamatayoḥ | reṭṭamatānām |
Locative | reṭṭamate | reṭṭamatayoḥ | reṭṭamateṣu |