Declension table of ?raśanākṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raśanākṛtam | raśanākṛte | raśanākṛtāni |
Vocative | raśanākṛta | raśanākṛte | raśanākṛtāni |
Accusative | raśanākṛtam | raśanākṛte | raśanākṛtāni |
Instrumental | raśanākṛtena | raśanākṛtābhyām | raśanākṛtaiḥ |
Dative | raśanākṛtāya | raśanākṛtābhyām | raśanākṛtebhyaḥ |
Ablative | raśanākṛtāt | raśanākṛtābhyām | raśanākṛtebhyaḥ |
Genitive | raśanākṛtasya | raśanākṛtayoḥ | raśanākṛtānām |
Locative | raśanākṛte | raśanākṛtayoḥ | raśanākṛteṣu |