Declension table of ?ravidīpta

Deva

NeuterSingularDualPlural
Nominativeravidīptam ravidīpte ravidīptāni
Vocativeravidīpta ravidīpte ravidīptāni
Accusativeravidīptam ravidīpte ravidīptāni
Instrumentalravidīptena ravidīptābhyām ravidīptaiḥ
Dativeravidīptāya ravidīptābhyām ravidīptebhyaḥ
Ablativeravidīptāt ravidīptābhyām ravidīptebhyaḥ
Genitiveravidīptasya ravidīptayoḥ ravidīptānām
Locativeravidīpte ravidīptayoḥ ravidīpteṣu

Compound ravidīpta -

Adverb -ravidīptam -ravidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria