Declension table of ?ravidīptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ravidīptam | ravidīpte | ravidīptāni |
Vocative | ravidīpta | ravidīpte | ravidīptāni |
Accusative | ravidīptam | ravidīpte | ravidīptāni |
Instrumental | ravidīptena | ravidīptābhyām | ravidīptaiḥ |
Dative | ravidīptāya | ravidīptābhyām | ravidīptebhyaḥ |
Ablative | ravidīptāt | ravidīptābhyām | ravidīptebhyaḥ |
Genitive | ravidīptasya | ravidīptayoḥ | ravidīptānām |
Locative | ravidīpte | ravidīptayoḥ | ravidīpteṣu |