Declension table of ?raudrakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raudrakarma | raudrakarmaṇī | raudrakarmāṇi |
Vocative | raudrakarman raudrakarma | raudrakarmaṇī | raudrakarmāṇi |
Accusative | raudrakarma | raudrakarmaṇī | raudrakarmāṇi |
Instrumental | raudrakarmaṇā | raudrakarmabhyām | raudrakarmabhiḥ |
Dative | raudrakarmaṇe | raudrakarmabhyām | raudrakarmabhyaḥ |
Ablative | raudrakarmaṇaḥ | raudrakarmabhyām | raudrakarmabhyaḥ |
Genitive | raudrakarmaṇaḥ | raudrakarmaṇoḥ | raudrakarmaṇām |
Locative | raudrakarmaṇi | raudrakarmaṇoḥ | raudrakarmasu |